| Singular | Dual | Plural |
| Nominativo |
गोपयत्या
gopayatyā
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
| Vocativo |
गोपयत्ये
gopayatye
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
| Acusativo |
गोपयत्याम्
gopayatyām
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
| Instrumental |
गोपयत्यया
gopayatyayā
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभिः
gopayatyābhiḥ
|
| Dativo |
गोपयत्यायै
gopayatyāyai
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभ्यः
gopayatyābhyaḥ
|
| Ablativo |
गोपयत्यायाः
gopayatyāyāḥ
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभ्यः
gopayatyābhyaḥ
|
| Genitivo |
गोपयत्यायाः
gopayatyāyāḥ
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्यानाम्
gopayatyānām
|
| Locativo |
गोपयत्यायाम्
gopayatyāyām
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्यासु
gopayatyāsu
|