Sanskrit tools

Sanskrit declension


Declension of गोपयितव्या gopayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपयितव्या gopayitavyā
गोपयितव्ये gopayitavye
गोपयितव्याः gopayitavyāḥ
Vocative गोपयितव्ये gopayitavye
गोपयितव्ये gopayitavye
गोपयितव्याः gopayitavyāḥ
Accusative गोपयितव्याम् gopayitavyām
गोपयितव्ये gopayitavye
गोपयितव्याः gopayitavyāḥ
Instrumental गोपयितव्यया gopayitavyayā
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्याभिः gopayitavyābhiḥ
Dative गोपयितव्यायै gopayitavyāyai
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्याभ्यः gopayitavyābhyaḥ
Ablative गोपयितव्यायाः gopayitavyāyāḥ
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्याभ्यः gopayitavyābhyaḥ
Genitive गोपयितव्यायाः gopayitavyāyāḥ
गोपयितव्ययोः gopayitavyayoḥ
गोपयितव्यानाम् gopayitavyānām
Locative गोपयितव्यायाम् gopayitavyāyām
गोपयितव्ययोः gopayitavyayoḥ
गोपयितव्यासु gopayitavyāsu