| Singular | Dual | Plural |
| Nominative |
गोपयितव्या
gopayitavyā
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
| Vocative |
गोपयितव्ये
gopayitavye
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
| Accusative |
गोपयितव्याम्
gopayitavyām
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
| Instrumental |
गोपयितव्यया
gopayitavyayā
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभिः
gopayitavyābhiḥ
|
| Dative |
गोपयितव्यायै
gopayitavyāyai
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभ्यः
gopayitavyābhyaḥ
|
| Ablative |
गोपयितव्यायाः
gopayitavyāyāḥ
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभ्यः
gopayitavyābhyaḥ
|
| Genitive |
गोपयितव्यायाः
gopayitavyāyāḥ
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यानाम्
gopayitavyānām
|
| Locative |
गोपयितव्यायाम्
gopayitavyāyām
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यासु
gopayitavyāsu
|