| Singular | Dual | Plural |
Nominativo |
गोपयितव्या
gopayitavyā
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
Vocativo |
गोपयितव्ये
gopayitavye
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
Acusativo |
गोपयितव्याम्
gopayitavyām
|
गोपयितव्ये
gopayitavye
|
गोपयितव्याः
gopayitavyāḥ
|
Instrumental |
गोपयितव्यया
gopayitavyayā
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभिः
gopayitavyābhiḥ
|
Dativo |
गोपयितव्यायै
gopayitavyāyai
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभ्यः
gopayitavyābhyaḥ
|
Ablativo |
गोपयितव्यायाः
gopayitavyāyāḥ
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्याभ्यः
gopayitavyābhyaḥ
|
Genitivo |
गोपयितव्यायाः
gopayitavyāyāḥ
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यानाम्
gopayitavyānām
|
Locativo |
गोपयितव्यायाम्
gopayitavyāyām
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यासु
gopayitavyāsu
|