| Singular | Dual | Plural |
| Nominative |
गोपायका
gopāyakā
|
गोपायके
gopāyake
|
गोपायकाः
gopāyakāḥ
|
| Vocative |
गोपायके
gopāyake
|
गोपायके
gopāyake
|
गोपायकाः
gopāyakāḥ
|
| Accusative |
गोपायकाम्
gopāyakām
|
गोपायके
gopāyake
|
गोपायकाः
gopāyakāḥ
|
| Instrumental |
गोपायकया
gopāyakayā
|
गोपायकाभ्याम्
gopāyakābhyām
|
गोपायकाभिः
gopāyakābhiḥ
|
| Dative |
गोपायकायै
gopāyakāyai
|
गोपायकाभ्याम्
gopāyakābhyām
|
गोपायकाभ्यः
gopāyakābhyaḥ
|
| Ablative |
गोपायकायाः
gopāyakāyāḥ
|
गोपायकाभ्याम्
gopāyakābhyām
|
गोपायकाभ्यः
gopāyakābhyaḥ
|
| Genitive |
गोपायकायाः
gopāyakāyāḥ
|
गोपायकयोः
gopāyakayoḥ
|
गोपायकानाम्
gopāyakānām
|
| Locative |
गोपायकायाम्
gopāyakāyām
|
गोपायकयोः
gopāyakayoḥ
|
गोपायकासु
gopāyakāsu
|