Singular | Dual | Plural | |
Nominativo |
गोपायका
gopāyakā |
गोपायके
gopāyake |
गोपायकाः
gopāyakāḥ |
Vocativo |
गोपायके
gopāyake |
गोपायके
gopāyake |
गोपायकाः
gopāyakāḥ |
Acusativo |
गोपायकाम्
gopāyakām |
गोपायके
gopāyake |
गोपायकाः
gopāyakāḥ |
Instrumental |
गोपायकया
gopāyakayā |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकाभिः
gopāyakābhiḥ |
Dativo |
गोपायकायै
gopāyakāyai |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकाभ्यः
gopāyakābhyaḥ |
Ablativo |
गोपायकायाः
gopāyakāyāḥ |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकाभ्यः
gopāyakābhyaḥ |
Genitivo |
गोपायकायाः
gopāyakāyāḥ |
गोपायकयोः
gopāyakayoḥ |
गोपायकानाम्
gopāyakānām |
Locativo |
गोपायकायाम्
gopāyakāyām |
गोपायकयोः
gopāyakayoḥ |
गोपायकासु
gopāyakāsu |