Singular | Dual | Plural | |
Nominative |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Vocative |
गोपायक
gopāyaka |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Accusative |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Instrumental |
गोपायकेन
gopāyakena |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकैः
gopāyakaiḥ |
Dative |
गोपायकाय
gopāyakāya |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
Ablative |
गोपायकात्
gopāyakāt |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
Genitive |
गोपायकस्य
gopāyakasya |
गोपायकयोः
gopāyakayoḥ |
गोपायकानाम्
gopāyakānām |
Locative |
गोपायके
gopāyake |
गोपायकयोः
gopāyakayoḥ |
गोपायकेषु
gopāyakeṣu |