| Singular | Dual | Plural | |
| Nominativo |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
| Vocativo |
गोपायक
gopāyaka |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
| Acusativo |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
| Instrumental |
गोपायकेन
gopāyakena |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकैः
gopāyakaiḥ |
| Dativo |
गोपायकाय
gopāyakāya |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
| Ablativo |
गोपायकात्
gopāyakāt |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
| Genitivo |
गोपायकस्य
gopāyakasya |
गोपायकयोः
gopāyakayoḥ |
गोपायकानाम्
gopāyakānām |
| Locativo |
गोपायके
gopāyake |
गोपायकयोः
gopāyakayoḥ |
गोपायकेषु
gopāyakeṣu |