Singular | Dual | Plural | |
Nominativo |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Vocativo |
गोपायक
gopāyaka |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Acusativo |
गोपायकम्
gopāyakam |
गोपायके
gopāyake |
गोपायकानि
gopāyakāni |
Instrumental |
गोपायकेन
gopāyakena |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकैः
gopāyakaiḥ |
Dativo |
गोपायकाय
gopāyakāya |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
Ablativo |
गोपायकात्
gopāyakāt |
गोपायकाभ्याम्
gopāyakābhyām |
गोपायकेभ्यः
gopāyakebhyaḥ |
Genitivo |
गोपायकस्य
gopāyakasya |
गोपायकयोः
gopāyakayoḥ |
गोपायकानाम्
gopāyakānām |
Locativo |
गोपायके
gopāyake |
गोपायकयोः
gopāyakayoḥ |
गोपायकेषु
gopāyakeṣu |