| Singular | Dual | Plural |
| Nominative |
गोपायना
gopāyanā
|
गोपायने
gopāyane
|
गोपायनाः
gopāyanāḥ
|
| Vocative |
गोपायने
gopāyane
|
गोपायने
gopāyane
|
गोपायनाः
gopāyanāḥ
|
| Accusative |
गोपायनाम्
gopāyanām
|
गोपायने
gopāyane
|
गोपायनाः
gopāyanāḥ
|
| Instrumental |
गोपायनया
gopāyanayā
|
गोपायनाभ्याम्
gopāyanābhyām
|
गोपायनाभिः
gopāyanābhiḥ
|
| Dative |
गोपायनायै
gopāyanāyai
|
गोपायनाभ्याम्
gopāyanābhyām
|
गोपायनाभ्यः
gopāyanābhyaḥ
|
| Ablative |
गोपायनायाः
gopāyanāyāḥ
|
गोपायनाभ्याम्
gopāyanābhyām
|
गोपायनाभ्यः
gopāyanābhyaḥ
|
| Genitive |
गोपायनायाः
gopāyanāyāḥ
|
गोपायनयोः
gopāyanayoḥ
|
गोपायनानाम्
gopāyanānām
|
| Locative |
गोपायनायाम्
gopāyanāyām
|
गोपायनयोः
gopāyanayoḥ
|
गोपायनासु
gopāyanāsu
|