Singular | Dual | Plural | |
Nominativo |
गोपायना
gopāyanā |
गोपायने
gopāyane |
गोपायनाः
gopāyanāḥ |
Vocativo |
गोपायने
gopāyane |
गोपायने
gopāyane |
गोपायनाः
gopāyanāḥ |
Acusativo |
गोपायनाम्
gopāyanām |
गोपायने
gopāyane |
गोपायनाः
gopāyanāḥ |
Instrumental |
गोपायनया
gopāyanayā |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनाभिः
gopāyanābhiḥ |
Dativo |
गोपायनायै
gopāyanāyai |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनाभ्यः
gopāyanābhyaḥ |
Ablativo |
गोपायनायाः
gopāyanāyāḥ |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनाभ्यः
gopāyanābhyaḥ |
Genitivo |
गोपायनायाः
gopāyanāyāḥ |
गोपायनयोः
gopāyanayoḥ |
गोपायनानाम्
gopāyanānām |
Locativo |
गोपायनायाम्
gopāyanāyām |
गोपायनयोः
gopāyanayoḥ |
गोपायनासु
gopāyanāsu |