| Singular | Dual | Plural | |
| Nominative |
गोपायनम्
gopāyanam |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Vocative |
गोपायन
gopāyana |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Accusative |
गोपायनम्
gopāyanam |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Instrumental |
गोपायनेन
gopāyanena |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनैः
gopāyanaiḥ |
| Dative |
गोपायनाय
gopāyanāya |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
| Ablative |
गोपायनात्
gopāyanāt |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
| Genitive |
गोपायनस्य
gopāyanasya |
गोपायनयोः
gopāyanayoḥ |
गोपायनानाम्
gopāyanānām |
| Locative |
गोपायने
gopāyane |
गोपायनयोः
gopāyanayoḥ |
गोपायनेषु
gopāyaneṣu |