| Singular | Dual | Plural | |
| Nominativo |
गोपायनम्
gopāyanam |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Vocativo |
गोपायन
gopāyana |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Acusativo |
गोपायनम्
gopāyanam |
गोपायने
gopāyane |
गोपायनानि
gopāyanāni |
| Instrumental |
गोपायनेन
gopāyanena |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनैः
gopāyanaiḥ |
| Dativo |
गोपायनाय
gopāyanāya |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
| Ablativo |
गोपायनात्
gopāyanāt |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
| Genitivo |
गोपायनस्य
gopāyanasya |
गोपायनयोः
gopāyanayoḥ |
गोपायनानाम्
gopāyanānām |
| Locativo |
गोपायने
gopāyane |
गोपायनयोः
gopāyanayoḥ |
गोपायनेषु
gopāyaneṣu |