Sanskrit tools

Sanskrit declension


Declension of गोपायिता gopāyitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपायिता gopāyitā
गोपायिते gopāyite
गोपायिताः gopāyitāḥ
Vocative गोपायिते gopāyite
गोपायिते gopāyite
गोपायिताः gopāyitāḥ
Accusative गोपायिताम् gopāyitām
गोपायिते gopāyite
गोपायिताः gopāyitāḥ
Instrumental गोपायितया gopāyitayā
गोपायिताभ्याम् gopāyitābhyām
गोपायिताभिः gopāyitābhiḥ
Dative गोपायितायै gopāyitāyai
गोपायिताभ्याम् gopāyitābhyām
गोपायिताभ्यः gopāyitābhyaḥ
Ablative गोपायितायाः gopāyitāyāḥ
गोपायिताभ्याम् gopāyitābhyām
गोपायिताभ्यः gopāyitābhyaḥ
Genitive गोपायितायाः gopāyitāyāḥ
गोपायितयोः gopāyitayoḥ
गोपायितानाम् gopāyitānām
Locative गोपायितायाम् gopāyitāyām
गोपायितयोः gopāyitayoḥ
गोपायितासु gopāyitāsu