| Singular | Dual | Plural |
Nominativo |
गोपायिता
gopāyitā
|
गोपायिते
gopāyite
|
गोपायिताः
gopāyitāḥ
|
Vocativo |
गोपायिते
gopāyite
|
गोपायिते
gopāyite
|
गोपायिताः
gopāyitāḥ
|
Acusativo |
गोपायिताम्
gopāyitām
|
गोपायिते
gopāyite
|
गोपायिताः
gopāyitāḥ
|
Instrumental |
गोपायितया
gopāyitayā
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायिताभिः
gopāyitābhiḥ
|
Dativo |
गोपायितायै
gopāyitāyai
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायिताभ्यः
gopāyitābhyaḥ
|
Ablativo |
गोपायितायाः
gopāyitāyāḥ
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायिताभ्यः
gopāyitābhyaḥ
|
Genitivo |
गोपायितायाः
gopāyitāyāḥ
|
गोपायितयोः
gopāyitayoḥ
|
गोपायितानाम्
gopāyitānām
|
Locativo |
गोपायितायाम्
gopāyitāyām
|
गोपायितयोः
gopāyitayoḥ
|
गोपायितासु
gopāyitāsu
|