Sanskrit tools

Sanskrit declension


Declension of गोपायितव्य gopāyitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपायितव्यः gopāyitavyaḥ
गोपायितव्यौ gopāyitavyau
गोपायितव्याः gopāyitavyāḥ
Vocative गोपायितव्य gopāyitavya
गोपायितव्यौ gopāyitavyau
गोपायितव्याः gopāyitavyāḥ
Accusative गोपायितव्यम् gopāyitavyam
गोपायितव्यौ gopāyitavyau
गोपायितव्यान् gopāyitavyān
Instrumental गोपायितव्येन gopāyitavyena
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्यैः gopāyitavyaiḥ
Dative गोपायितव्याय gopāyitavyāya
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्येभ्यः gopāyitavyebhyaḥ
Ablative गोपायितव्यात् gopāyitavyāt
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्येभ्यः gopāyitavyebhyaḥ
Genitive गोपायितव्यस्य gopāyitavyasya
गोपायितव्ययोः gopāyitavyayoḥ
गोपायितव्यानाम् gopāyitavyānām
Locative गोपायितव्ये gopāyitavye
गोपायितव्ययोः gopāyitavyayoḥ
गोपायितव्येषु gopāyitavyeṣu