| Singular | Dual | Plural |
Nominativo |
गोपायितव्यः
gopāyitavyaḥ
|
गोपायितव्यौ
gopāyitavyau
|
गोपायितव्याः
gopāyitavyāḥ
|
Vocativo |
गोपायितव्य
gopāyitavya
|
गोपायितव्यौ
gopāyitavyau
|
गोपायितव्याः
gopāyitavyāḥ
|
Acusativo |
गोपायितव्यम्
gopāyitavyam
|
गोपायितव्यौ
gopāyitavyau
|
गोपायितव्यान्
gopāyitavyān
|
Instrumental |
गोपायितव्येन
gopāyitavyena
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्यैः
gopāyitavyaiḥ
|
Dativo |
गोपायितव्याय
gopāyitavyāya
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्येभ्यः
gopāyitavyebhyaḥ
|
Ablativo |
गोपायितव्यात्
gopāyitavyāt
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्येभ्यः
gopāyitavyebhyaḥ
|
Genitivo |
गोपायितव्यस्य
gopāyitavyasya
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यानाम्
gopāyitavyānām
|
Locativo |
गोपायितव्ये
gopāyitavye
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्येषु
gopāyitavyeṣu
|