Sanskrit tools

Sanskrit declension


Declension of गोपायितृ gopāyitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative गोपायिता gopāyitā
गोपायितारौ gopāyitārau
गोपायितारः gopāyitāraḥ
Vocative गोपायितः gopāyitaḥ
गोपायितारौ gopāyitārau
गोपायितारः gopāyitāraḥ
Accusative गोपायितारम् gopāyitāram
गोपायितारौ gopāyitārau
गोपायितॄन् gopāyitṝn
Instrumental गोपायित्रा gopāyitrā
गोपायितृभ्याम् gopāyitṛbhyām
गोपायितृभिः gopāyitṛbhiḥ
Dative गोपायित्रे gopāyitre
गोपायितृभ्याम् gopāyitṛbhyām
गोपायितृभ्यः gopāyitṛbhyaḥ
Ablative गोपायितुः gopāyituḥ
गोपायितृभ्याम् gopāyitṛbhyām
गोपायितृभ्यः gopāyitṛbhyaḥ
Genitive गोपायितुः gopāyituḥ
गोपायित्रोः gopāyitroḥ
गोपायितॄणाम् gopāyitṝṇām
Locative गोपायितरि gopāyitari
गोपायित्रोः gopāyitroḥ
गोपायितृषु gopāyitṛṣu