| Singular | Dual | Plural |
| Nominativo |
गोपायिता
gopāyitā
|
गोपायितारौ
gopāyitārau
|
गोपायितारः
gopāyitāraḥ
|
| Vocativo |
गोपायितः
gopāyitaḥ
|
गोपायितारौ
gopāyitārau
|
गोपायितारः
gopāyitāraḥ
|
| Acusativo |
गोपायितारम्
gopāyitāram
|
गोपायितारौ
gopāyitārau
|
गोपायितॄन्
gopāyitṝn
|
| Instrumental |
गोपायित्रा
gopāyitrā
|
गोपायितृभ्याम्
gopāyitṛbhyām
|
गोपायितृभिः
gopāyitṛbhiḥ
|
| Dativo |
गोपायित्रे
gopāyitre
|
गोपायितृभ्याम्
gopāyitṛbhyām
|
गोपायितृभ्यः
gopāyitṛbhyaḥ
|
| Ablativo |
गोपायितुः
gopāyituḥ
|
गोपायितृभ्याम्
gopāyitṛbhyām
|
गोपायितृभ्यः
gopāyitṛbhyaḥ
|
| Genitivo |
गोपायितुः
gopāyituḥ
|
गोपायित्रोः
gopāyitroḥ
|
गोपायितॄणाम्
gopāyitṝṇām
|
| Locativo |
गोपायितरि
gopāyitari
|
गोपायित्रोः
gopāyitroḥ
|
गोपायितृषु
gopāyitṛṣu
|