Singular | Dual | Plural | |
Nominative |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
Vocative |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
Accusative |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
Instrumental |
गोपिकासरसा
gopikāsarasā |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभिः
gopikāsarobhiḥ |
Dative |
गोपिकासरसे
gopikāsarase |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभ्यः
gopikāsarobhyaḥ |
Ablative |
गोपिकासरसः
gopikāsarasaḥ |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभ्यः
gopikāsarobhyaḥ |
Genitive |
गोपिकासरसः
gopikāsarasaḥ |
गोपिकासरसोः
gopikāsarasoḥ |
गोपिकासरसाम्
gopikāsarasām |
Locative |
गोपिकासरसि
gopikāsarasi |
गोपिकासरसोः
gopikāsarasoḥ |
गोपिकासरःसु
gopikāsaraḥsu गोपिकासरस्सु gopikāsarassu |