| Singular | Dual | Plural | |
| Nominativo |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
| Vocativo |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
| Acusativo |
गोपिकासरः
gopikāsaraḥ |
गोपिकासरसी
gopikāsarasī |
गोपिकासरांसि
gopikāsarāṁsi |
| Instrumental |
गोपिकासरसा
gopikāsarasā |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभिः
gopikāsarobhiḥ |
| Dativo |
गोपिकासरसे
gopikāsarase |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभ्यः
gopikāsarobhyaḥ |
| Ablativo |
गोपिकासरसः
gopikāsarasaḥ |
गोपिकासरोभ्याम्
gopikāsarobhyām |
गोपिकासरोभ्यः
gopikāsarobhyaḥ |
| Genitivo |
गोपिकासरसः
gopikāsarasaḥ |
गोपिकासरसोः
gopikāsarasoḥ |
गोपिकासरसाम्
gopikāsarasām |
| Locativo |
गोपिकासरसि
gopikāsarasi |
गोपिकासरसोः
gopikāsarasoḥ |
गोपिकासरःसु
gopikāsaraḥsu गोपिकासरस्सु gopikāsarassu |