Sanskrit tools

Sanskrit declension


Declension of गोपिष्ठा gopiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपिष्ठा gopiṣṭhā
गोपिष्ठे gopiṣṭhe
गोपिष्ठाः gopiṣṭhāḥ
Vocative गोपिष्ठे gopiṣṭhe
गोपिष्ठे gopiṣṭhe
गोपिष्ठाः gopiṣṭhāḥ
Accusative गोपिष्ठाम् gopiṣṭhām
गोपिष्ठे gopiṣṭhe
गोपिष्ठाः gopiṣṭhāḥ
Instrumental गोपिष्ठया gopiṣṭhayā
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठाभिः gopiṣṭhābhiḥ
Dative गोपिष्ठायै gopiṣṭhāyai
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठाभ्यः gopiṣṭhābhyaḥ
Ablative गोपिष्ठायाः gopiṣṭhāyāḥ
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठाभ्यः gopiṣṭhābhyaḥ
Genitive गोपिष्ठायाः gopiṣṭhāyāḥ
गोपिष्ठयोः gopiṣṭhayoḥ
गोपिष्ठानाम् gopiṣṭhānām
Locative गोपिष्ठायाम् gopiṣṭhāyām
गोपिष्ठयोः gopiṣṭhayoḥ
गोपिष्ठासु gopiṣṭhāsu