| Singular | Dual | Plural |
Nominative |
गोपिष्ठा
gopiṣṭhā
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Vocative |
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Accusative |
गोपिष्ठाम्
gopiṣṭhām
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Instrumental |
गोपिष्ठया
gopiṣṭhayā
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभिः
gopiṣṭhābhiḥ
|
Dative |
गोपिष्ठायै
gopiṣṭhāyai
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
Ablative |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
Genitive |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठानाम्
gopiṣṭhānām
|
Locative |
गोपिष्ठायाम्
gopiṣṭhāyām
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठासु
gopiṣṭhāsu
|