| Singular | Dual | Plural |
| Nominative |
गोपिष्ठा
gopiṣṭhā
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
| Vocative |
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
| Accusative |
गोपिष्ठाम्
gopiṣṭhām
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
| Instrumental |
गोपिष्ठया
gopiṣṭhayā
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभिः
gopiṣṭhābhiḥ
|
| Dative |
गोपिष्ठायै
gopiṣṭhāyai
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
| Ablative |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
| Genitive |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठानाम्
gopiṣṭhānām
|
| Locative |
गोपिष्ठायाम्
gopiṣṭhāyām
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठासु
gopiṣṭhāsu
|