| Singular | Dual | Plural |
Nominativo |
गोपिष्ठा
gopiṣṭhā
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Vocativo |
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Acusativo |
गोपिष्ठाम्
gopiṣṭhām
|
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Instrumental |
गोपिष्ठया
gopiṣṭhayā
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभिः
gopiṣṭhābhiḥ
|
Dativo |
गोपिष्ठायै
gopiṣṭhāyai
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
Ablativo |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठाभ्यः
gopiṣṭhābhyaḥ
|
Genitivo |
गोपिष्ठायाः
gopiṣṭhāyāḥ
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठानाम्
gopiṣṭhānām
|
Locativo |
गोपिष्ठायाम्
gopiṣṭhāyām
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठासु
gopiṣṭhāsu
|