Sanskrit tools

Sanskrit declension


Declension of गोपीचन्दनोपनिषद् gopīcandanopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative गोपीचन्दनोपनिषत् gopīcandanopaniṣat
गोपीचन्दनोपनिषदौ gopīcandanopaniṣadau
गोपीचन्दनोपनिषदः gopīcandanopaniṣadaḥ
Vocative गोपीचन्दनोपनिषत् gopīcandanopaniṣat
गोपीचन्दनोपनिषदौ gopīcandanopaniṣadau
गोपीचन्दनोपनिषदः gopīcandanopaniṣadaḥ
Accusative गोपीचन्दनोपनिषदम् gopīcandanopaniṣadam
गोपीचन्दनोपनिषदौ gopīcandanopaniṣadau
गोपीचन्दनोपनिषदः gopīcandanopaniṣadaḥ
Instrumental गोपीचन्दनोपनिषदा gopīcandanopaniṣadā
गोपीचन्दनोपनिषद्भ्याम् gopīcandanopaniṣadbhyām
गोपीचन्दनोपनिषद्भिः gopīcandanopaniṣadbhiḥ
Dative गोपीचन्दनोपनिषदे gopīcandanopaniṣade
गोपीचन्दनोपनिषद्भ्याम् gopīcandanopaniṣadbhyām
गोपीचन्दनोपनिषद्भ्यः gopīcandanopaniṣadbhyaḥ
Ablative गोपीचन्दनोपनिषदः gopīcandanopaniṣadaḥ
गोपीचन्दनोपनिषद्भ्याम् gopīcandanopaniṣadbhyām
गोपीचन्दनोपनिषद्भ्यः gopīcandanopaniṣadbhyaḥ
Genitive गोपीचन्दनोपनिषदः gopīcandanopaniṣadaḥ
गोपीचन्दनोपनिषदोः gopīcandanopaniṣadoḥ
गोपीचन्दनोपनिषदाम् gopīcandanopaniṣadām
Locative गोपीचन्दनोपनिषदि gopīcandanopaniṣadi
गोपीचन्दनोपनिषदोः gopīcandanopaniṣadoḥ
गोपीचन्दनोपनिषत्सु gopīcandanopaniṣatsu