| Singular | Dual | Plural |
Nominativo |
गोपीचन्दनोपनिषत्
gopīcandanopaniṣat
|
गोपीचन्दनोपनिषदौ
gopīcandanopaniṣadau
|
गोपीचन्दनोपनिषदः
gopīcandanopaniṣadaḥ
|
Vocativo |
गोपीचन्दनोपनिषत्
gopīcandanopaniṣat
|
गोपीचन्दनोपनिषदौ
gopīcandanopaniṣadau
|
गोपीचन्दनोपनिषदः
gopīcandanopaniṣadaḥ
|
Acusativo |
गोपीचन्दनोपनिषदम्
gopīcandanopaniṣadam
|
गोपीचन्दनोपनिषदौ
gopīcandanopaniṣadau
|
गोपीचन्दनोपनिषदः
gopīcandanopaniṣadaḥ
|
Instrumental |
गोपीचन्दनोपनिषदा
gopīcandanopaniṣadā
|
गोपीचन्दनोपनिषद्भ्याम्
gopīcandanopaniṣadbhyām
|
गोपीचन्दनोपनिषद्भिः
gopīcandanopaniṣadbhiḥ
|
Dativo |
गोपीचन्दनोपनिषदे
gopīcandanopaniṣade
|
गोपीचन्दनोपनिषद्भ्याम्
gopīcandanopaniṣadbhyām
|
गोपीचन्दनोपनिषद्भ्यः
gopīcandanopaniṣadbhyaḥ
|
Ablativo |
गोपीचन्दनोपनिषदः
gopīcandanopaniṣadaḥ
|
गोपीचन्दनोपनिषद्भ्याम्
gopīcandanopaniṣadbhyām
|
गोपीचन्दनोपनिषद्भ्यः
gopīcandanopaniṣadbhyaḥ
|
Genitivo |
गोपीचन्दनोपनिषदः
gopīcandanopaniṣadaḥ
|
गोपीचन्दनोपनिषदोः
gopīcandanopaniṣadoḥ
|
गोपीचन्दनोपनिषदाम्
gopīcandanopaniṣadām
|
Locativo |
गोपीचन्दनोपनिषदि
gopīcandanopaniṣadi
|
गोपीचन्दनोपनिषदोः
gopīcandanopaniṣadoḥ
|
गोपीचन्दनोपनिषत्सु
gopīcandanopaniṣatsu
|