| Singular | Dual | Plural |
Nominative |
गोपीप्रेमामृतम्
gopīpremāmṛtam
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Vocative |
गोपीप्रेमामृत
gopīpremāmṛta
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Accusative |
गोपीप्रेमामृतम्
gopīpremāmṛtam
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Instrumental |
गोपीप्रेमामृतेन
gopīpremāmṛtena
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतैः
gopīpremāmṛtaiḥ
|
Dative |
गोपीप्रेमामृताय
gopīpremāmṛtāya
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतेभ्यः
gopīpremāmṛtebhyaḥ
|
Ablative |
गोपीप्रेमामृतात्
gopīpremāmṛtāt
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतेभ्यः
gopīpremāmṛtebhyaḥ
|
Genitive |
गोपीप्रेमामृतस्य
gopīpremāmṛtasya
|
गोपीप्रेमामृतयोः
gopīpremāmṛtayoḥ
|
गोपीप्रेमामृतानाम्
gopīpremāmṛtānām
|
Locative |
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतयोः
gopīpremāmṛtayoḥ
|
गोपीप्रेमामृतेषु
gopīpremāmṛteṣu
|