| Singular | Dual | Plural |
Nominativo |
गोपीप्रेमामृतम्
gopīpremāmṛtam
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Vocativo |
गोपीप्रेमामृत
gopīpremāmṛta
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Acusativo |
गोपीप्रेमामृतम्
gopīpremāmṛtam
|
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतानि
gopīpremāmṛtāni
|
Instrumental |
गोपीप्रेमामृतेन
gopīpremāmṛtena
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतैः
gopīpremāmṛtaiḥ
|
Dativo |
गोपीप्रेमामृताय
gopīpremāmṛtāya
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतेभ्यः
gopīpremāmṛtebhyaḥ
|
Ablativo |
गोपीप्रेमामृतात्
gopīpremāmṛtāt
|
गोपीप्रेमामृताभ्याम्
gopīpremāmṛtābhyām
|
गोपीप्रेमामृतेभ्यः
gopīpremāmṛtebhyaḥ
|
Genitivo |
गोपीप्रेमामृतस्य
gopīpremāmṛtasya
|
गोपीप्रेमामृतयोः
gopīpremāmṛtayoḥ
|
गोपीप्रेमामृतानाम्
gopīpremāmṛtānām
|
Locativo |
गोपीप्रेमामृते
gopīpremāmṛte
|
गोपीप्रेमामृतयोः
gopīpremāmṛtayoḥ
|
गोपीप्रेमामृतेषु
gopīpremāmṛteṣu
|