Sanskrit tools

Sanskrit declension


Declension of गोप्तृमत् goptṛmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गोप्तृमान् goptṛmān
गोप्तृमन्तौ goptṛmantau
गोप्तृमन्तः goptṛmantaḥ
Vocative गोप्तृमन् goptṛman
गोप्तृमन्तौ goptṛmantau
गोप्तृमन्तः goptṛmantaḥ
Accusative गोप्तृमन्तम् goptṛmantam
गोप्तृमन्तौ goptṛmantau
गोप्तृमतः goptṛmataḥ
Instrumental गोप्तृमता goptṛmatā
गोप्तृमद्भ्याम् goptṛmadbhyām
गोप्तृमद्भिः goptṛmadbhiḥ
Dative गोप्तृमते goptṛmate
गोप्तृमद्भ्याम् goptṛmadbhyām
गोप्तृमद्भ्यः goptṛmadbhyaḥ
Ablative गोप्तृमतः goptṛmataḥ
गोप्तृमद्भ्याम् goptṛmadbhyām
गोप्तृमद्भ्यः goptṛmadbhyaḥ
Genitive गोप्तृमतः goptṛmataḥ
गोप्तृमतोः goptṛmatoḥ
गोप्तृमताम् goptṛmatām
Locative गोप्तृमति goptṛmati
गोप्तृमतोः goptṛmatoḥ
गोप्तृमत्सु goptṛmatsu