| Singular | Dual | Plural |
Nominativo |
गोप्तृमान्
goptṛmān
|
गोप्तृमन्तौ
goptṛmantau
|
गोप्तृमन्तः
goptṛmantaḥ
|
Vocativo |
गोप्तृमन्
goptṛman
|
गोप्तृमन्तौ
goptṛmantau
|
गोप्तृमन्तः
goptṛmantaḥ
|
Acusativo |
गोप्तृमन्तम्
goptṛmantam
|
गोप्तृमन्तौ
goptṛmantau
|
गोप्तृमतः
goptṛmataḥ
|
Instrumental |
गोप्तृमता
goptṛmatā
|
गोप्तृमद्भ्याम्
goptṛmadbhyām
|
गोप्तृमद्भिः
goptṛmadbhiḥ
|
Dativo |
गोप्तृमते
goptṛmate
|
गोप्तृमद्भ्याम्
goptṛmadbhyām
|
गोप्तृमद्भ्यः
goptṛmadbhyaḥ
|
Ablativo |
गोप्तृमतः
goptṛmataḥ
|
गोप्तृमद्भ्याम्
goptṛmadbhyām
|
गोप्तृमद्भ्यः
goptṛmadbhyaḥ
|
Genitivo |
गोप्तृमतः
goptṛmataḥ
|
गोप्तृमतोः
goptṛmatoḥ
|
गोप्तृमताम्
goptṛmatām
|
Locativo |
गोप्तृमति
goptṛmati
|
गोप्तृमतोः
goptṛmatoḥ
|
गोप्तृमत्सु
goptṛmatsu
|