| Singular | Dual | Plural |
Nominative |
गोप्तृमती
goptṛmatī
|
गोप्तृमत्यौ
goptṛmatyau
|
गोप्तृमत्यः
goptṛmatyaḥ
|
Vocative |
गोप्तृमति
goptṛmati
|
गोप्तृमत्यौ
goptṛmatyau
|
गोप्तृमत्यः
goptṛmatyaḥ
|
Accusative |
गोप्तृमतीम्
goptṛmatīm
|
गोप्तृमत्यौ
goptṛmatyau
|
गोप्तृमतीः
goptṛmatīḥ
|
Instrumental |
गोप्तृमत्या
goptṛmatyā
|
गोप्तृमतीभ्याम्
goptṛmatībhyām
|
गोप्तृमतीभिः
goptṛmatībhiḥ
|
Dative |
गोप्तृमत्यै
goptṛmatyai
|
गोप्तृमतीभ्याम्
goptṛmatībhyām
|
गोप्तृमतीभ्यः
goptṛmatībhyaḥ
|
Ablative |
गोप्तृमत्याः
goptṛmatyāḥ
|
गोप्तृमतीभ्याम्
goptṛmatībhyām
|
गोप्तृमतीभ्यः
goptṛmatībhyaḥ
|
Genitive |
गोप्तृमत्याः
goptṛmatyāḥ
|
गोप्तृमत्योः
goptṛmatyoḥ
|
गोप्तृमतीनाम्
goptṛmatīnām
|
Locative |
गोप्तृमत्याम्
goptṛmatyām
|
गोप्तृमत्योः
goptṛmatyoḥ
|
गोप्तृमतीषु
goptṛmatīṣu
|