| Singular | Dual | Plural |
Nominative |
गोभिलीयः
gobhilīyaḥ
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयाः
gobhilīyāḥ
|
Vocative |
गोभिलीय
gobhilīya
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयाः
gobhilīyāḥ
|
Accusative |
गोभिलीयम्
gobhilīyam
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयान्
gobhilīyān
|
Instrumental |
गोभिलीयेन
gobhilīyena
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयैः
gobhilīyaiḥ
|
Dative |
गोभिलीयाय
gobhilīyāya
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
Ablative |
गोभिलीयात्
gobhilīyāt
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
Genitive |
गोभिलीयस्य
gobhilīyasya
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयानाम्
gobhilīyānām
|
Locative |
गोभिलीये
gobhilīye
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयेषु
gobhilīyeṣu
|