| Singular | Dual | Plural |
Nominativo |
गोभिलीयः
gobhilīyaḥ
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयाः
gobhilīyāḥ
|
Vocativo |
गोभिलीय
gobhilīya
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयाः
gobhilīyāḥ
|
Acusativo |
गोभिलीयम्
gobhilīyam
|
गोभिलीयौ
gobhilīyau
|
गोभिलीयान्
gobhilīyān
|
Instrumental |
गोभिलीयेन
gobhilīyena
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयैः
gobhilīyaiḥ
|
Dativo |
गोभिलीयाय
gobhilīyāya
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
Ablativo |
गोभिलीयात्
gobhilīyāt
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
Genitivo |
गोभिलीयस्य
gobhilīyasya
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयानाम्
gobhilīyānām
|
Locativo |
गोभिलीये
gobhilīye
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयेषु
gobhilīyeṣu
|