Sanskrit tools

Sanskrit declension


Declension of गोभिलीया gobhilīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोभिलीया gobhilīyā
गोभिलीये gobhilīye
गोभिलीयाः gobhilīyāḥ
Vocative गोभिलीये gobhilīye
गोभिलीये gobhilīye
गोभिलीयाः gobhilīyāḥ
Accusative गोभिलीयाम् gobhilīyām
गोभिलीये gobhilīye
गोभिलीयाः gobhilīyāḥ
Instrumental गोभिलीयया gobhilīyayā
गोभिलीयाभ्याम् gobhilīyābhyām
गोभिलीयाभिः gobhilīyābhiḥ
Dative गोभिलीयायै gobhilīyāyai
गोभिलीयाभ्याम् gobhilīyābhyām
गोभिलीयाभ्यः gobhilīyābhyaḥ
Ablative गोभिलीयायाः gobhilīyāyāḥ
गोभिलीयाभ्याम् gobhilīyābhyām
गोभिलीयाभ्यः gobhilīyābhyaḥ
Genitive गोभिलीयायाः gobhilīyāyāḥ
गोभिलीययोः gobhilīyayoḥ
गोभिलीयानाम् gobhilīyānām
Locative गोभिलीयायाम् gobhilīyāyām
गोभिलीययोः gobhilīyayoḥ
गोभिलीयासु gobhilīyāsu