| Singular | Dual | Plural |
Nominativo |
गोभिलीया
gobhilīyā
|
गोभिलीये
gobhilīye
|
गोभिलीयाः
gobhilīyāḥ
|
Vocativo |
गोभिलीये
gobhilīye
|
गोभिलीये
gobhilīye
|
गोभिलीयाः
gobhilīyāḥ
|
Acusativo |
गोभिलीयाम्
gobhilīyām
|
गोभिलीये
gobhilīye
|
गोभिलीयाः
gobhilīyāḥ
|
Instrumental |
गोभिलीयया
gobhilīyayā
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयाभिः
gobhilīyābhiḥ
|
Dativo |
गोभिलीयायै
gobhilīyāyai
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयाभ्यः
gobhilīyābhyaḥ
|
Ablativo |
गोभिलीयायाः
gobhilīyāyāḥ
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयाभ्यः
gobhilīyābhyaḥ
|
Genitivo |
गोभिलीयायाः
gobhilīyāyāḥ
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयानाम्
gobhilīyānām
|
Locativo |
गोभिलीयायाम्
gobhilīyāyām
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयासु
gobhilīyāsu
|