| Singular | Dual | Plural |
| Nominative |
गोभिलीयम्
gobhilīyam
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Vocative |
गोभिलीय
gobhilīya
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Accusative |
गोभिलीयम्
gobhilīyam
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Instrumental |
गोभिलीयेन
gobhilīyena
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयैः
gobhilīyaiḥ
|
| Dative |
गोभिलीयाय
gobhilīyāya
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
| Ablative |
गोभिलीयात्
gobhilīyāt
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
| Genitive |
गोभिलीयस्य
gobhilīyasya
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयानाम्
gobhilīyānām
|
| Locative |
गोभिलीये
gobhilīye
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयेषु
gobhilīyeṣu
|