| Singular | Dual | Plural |
| Nominativo |
गोभिलीयम्
gobhilīyam
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Vocativo |
गोभिलीय
gobhilīya
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Acusativo |
गोभिलीयम्
gobhilīyam
|
गोभिलीये
gobhilīye
|
गोभिलीयानि
gobhilīyāni
|
| Instrumental |
गोभिलीयेन
gobhilīyena
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयैः
gobhilīyaiḥ
|
| Dativo |
गोभिलीयाय
gobhilīyāya
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
| Ablativo |
गोभिलीयात्
gobhilīyāt
|
गोभिलीयाभ्याम्
gobhilīyābhyām
|
गोभिलीयेभ्यः
gobhilīyebhyaḥ
|
| Genitivo |
गोभिलीयस्य
gobhilīyasya
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयानाम्
gobhilīyānām
|
| Locativo |
गोभिलीये
gobhilīye
|
गोभिलीययोः
gobhilīyayoḥ
|
गोभिलीयेषु
gobhilīyeṣu
|