Sanskrit tools

Sanskrit declension


Declension of गौकक्ष्यायणी gaukakṣyāyaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गौकक्ष्यायणी gaukakṣyāyaṇī
गौकक्ष्यायण्यौ gaukakṣyāyaṇyau
गौकक्ष्यायण्यः gaukakṣyāyaṇyaḥ
Vocative गौकक्ष्यायणि gaukakṣyāyaṇi
गौकक्ष्यायण्यौ gaukakṣyāyaṇyau
गौकक्ष्यायण्यः gaukakṣyāyaṇyaḥ
Accusative गौकक्ष्यायणीम् gaukakṣyāyaṇīm
गौकक्ष्यायण्यौ gaukakṣyāyaṇyau
गौकक्ष्यायणीः gaukakṣyāyaṇīḥ
Instrumental गौकक्ष्यायण्या gaukakṣyāyaṇyā
गौकक्ष्यायणीभ्याम् gaukakṣyāyaṇībhyām
गौकक्ष्यायणीभिः gaukakṣyāyaṇībhiḥ
Dative गौकक्ष्यायण्यै gaukakṣyāyaṇyai
गौकक्ष्यायणीभ्याम् gaukakṣyāyaṇībhyām
गौकक्ष्यायणीभ्यः gaukakṣyāyaṇībhyaḥ
Ablative गौकक्ष्यायण्याः gaukakṣyāyaṇyāḥ
गौकक्ष्यायणीभ्याम् gaukakṣyāyaṇībhyām
गौकक्ष्यायणीभ्यः gaukakṣyāyaṇībhyaḥ
Genitive गौकक्ष्यायण्याः gaukakṣyāyaṇyāḥ
गौकक्ष्यायण्योः gaukakṣyāyaṇyoḥ
गौकक्ष्यायणीनाम् gaukakṣyāyaṇīnām
Locative गौकक्ष्यायण्याम् gaukakṣyāyaṇyām
गौकक्ष्यायण्योः gaukakṣyāyaṇyoḥ
गौकक्ष्यायणीषु gaukakṣyāyaṇīṣu