| Singular | Dual | Plural |
Nominative |
गौकक्ष्यायणी
gaukakṣyāyaṇī
|
गौकक्ष्यायण्यौ
gaukakṣyāyaṇyau
|
गौकक्ष्यायण्यः
gaukakṣyāyaṇyaḥ
|
Vocative |
गौकक्ष्यायणि
gaukakṣyāyaṇi
|
गौकक्ष्यायण्यौ
gaukakṣyāyaṇyau
|
गौकक्ष्यायण्यः
gaukakṣyāyaṇyaḥ
|
Accusative |
गौकक्ष्यायणीम्
gaukakṣyāyaṇīm
|
गौकक्ष्यायण्यौ
gaukakṣyāyaṇyau
|
गौकक्ष्यायणीः
gaukakṣyāyaṇīḥ
|
Instrumental |
गौकक्ष्यायण्या
gaukakṣyāyaṇyā
|
गौकक्ष्यायणीभ्याम्
gaukakṣyāyaṇībhyām
|
गौकक्ष्यायणीभिः
gaukakṣyāyaṇībhiḥ
|
Dative |
गौकक्ष्यायण्यै
gaukakṣyāyaṇyai
|
गौकक्ष्यायणीभ्याम्
gaukakṣyāyaṇībhyām
|
गौकक्ष्यायणीभ्यः
gaukakṣyāyaṇībhyaḥ
|
Ablative |
गौकक्ष्यायण्याः
gaukakṣyāyaṇyāḥ
|
गौकक्ष्यायणीभ्याम्
gaukakṣyāyaṇībhyām
|
गौकक्ष्यायणीभ्यः
gaukakṣyāyaṇībhyaḥ
|
Genitive |
गौकक्ष्यायण्याः
gaukakṣyāyaṇyāḥ
|
गौकक्ष्यायण्योः
gaukakṣyāyaṇyoḥ
|
गौकक्ष्यायणीनाम्
gaukakṣyāyaṇīnām
|
Locative |
गौकक्ष्यायण्याम्
gaukakṣyāyaṇyām
|
गौकक्ष्यायण्योः
gaukakṣyāyaṇyoḥ
|
गौकक्ष्यायणीषु
gaukakṣyāyaṇīṣu
|