Sanskrit tools

Sanskrit declension


Declension of गौकक्ष्यायणि gaukakṣyāyaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौकक्ष्यायणिः gaukakṣyāyaṇiḥ
गौकक्ष्यायणी gaukakṣyāyaṇī
गौकक्ष्यायणयः gaukakṣyāyaṇayaḥ
Vocative गौकक्ष्यायणे gaukakṣyāyaṇe
गौकक्ष्यायणी gaukakṣyāyaṇī
गौकक्ष्यायणयः gaukakṣyāyaṇayaḥ
Accusative गौकक्ष्यायणिम् gaukakṣyāyaṇim
गौकक्ष्यायणी gaukakṣyāyaṇī
गौकक्ष्यायणीन् gaukakṣyāyaṇīn
Instrumental गौकक्ष्यायणिना gaukakṣyāyaṇinā
गौकक्ष्यायणिभ्याम् gaukakṣyāyaṇibhyām
गौकक्ष्यायणिभिः gaukakṣyāyaṇibhiḥ
Dative गौकक्ष्यायणये gaukakṣyāyaṇaye
गौकक्ष्यायणिभ्याम् gaukakṣyāyaṇibhyām
गौकक्ष्यायणिभ्यः gaukakṣyāyaṇibhyaḥ
Ablative गौकक्ष्यायणेः gaukakṣyāyaṇeḥ
गौकक्ष्यायणिभ्याम् gaukakṣyāyaṇibhyām
गौकक्ष्यायणिभ्यः gaukakṣyāyaṇibhyaḥ
Genitive गौकक्ष्यायणेः gaukakṣyāyaṇeḥ
गौकक्ष्यायण्योः gaukakṣyāyaṇyoḥ
गौकक्ष्यायणीनाम् gaukakṣyāyaṇīnām
Locative गौकक्ष्यायणौ gaukakṣyāyaṇau
गौकक्ष्यायण्योः gaukakṣyāyaṇyoḥ
गौकक्ष्यायणिषु gaukakṣyāyaṇiṣu