| Singular | Dual | Plural |
Nominativo |
गौकक्ष्यायणिः
gaukakṣyāyaṇiḥ
|
गौकक्ष्यायणी
gaukakṣyāyaṇī
|
गौकक्ष्यायणयः
gaukakṣyāyaṇayaḥ
|
Vocativo |
गौकक्ष्यायणे
gaukakṣyāyaṇe
|
गौकक्ष्यायणी
gaukakṣyāyaṇī
|
गौकक्ष्यायणयः
gaukakṣyāyaṇayaḥ
|
Acusativo |
गौकक्ष्यायणिम्
gaukakṣyāyaṇim
|
गौकक्ष्यायणी
gaukakṣyāyaṇī
|
गौकक्ष्यायणीन्
gaukakṣyāyaṇīn
|
Instrumental |
गौकक्ष्यायणिना
gaukakṣyāyaṇinā
|
गौकक्ष्यायणिभ्याम्
gaukakṣyāyaṇibhyām
|
गौकक्ष्यायणिभिः
gaukakṣyāyaṇibhiḥ
|
Dativo |
गौकक्ष्यायणये
gaukakṣyāyaṇaye
|
गौकक्ष्यायणिभ्याम्
gaukakṣyāyaṇibhyām
|
गौकक्ष्यायणिभ्यः
gaukakṣyāyaṇibhyaḥ
|
Ablativo |
गौकक्ष्यायणेः
gaukakṣyāyaṇeḥ
|
गौकक्ष्यायणिभ्याम्
gaukakṣyāyaṇibhyām
|
गौकक्ष्यायणिभ्यः
gaukakṣyāyaṇibhyaḥ
|
Genitivo |
गौकक्ष्यायणेः
gaukakṣyāyaṇeḥ
|
गौकक्ष्यायण्योः
gaukakṣyāyaṇyoḥ
|
गौकक्ष्यायणीनाम्
gaukakṣyāyaṇīnām
|
Locativo |
गौकक्ष्यायणौ
gaukakṣyāyaṇau
|
गौकक्ष्यायण्योः
gaukakṣyāyaṇyoḥ
|
गौकक्ष्यायणिषु
gaukakṣyāyaṇiṣu
|