Sanskrit tools

Sanskrit declension


Declension of गौडग्रन्थ gauḍagrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडग्रन्थः gauḍagranthaḥ
गौडग्रन्थौ gauḍagranthau
गौडग्रन्थाः gauḍagranthāḥ
Vocative गौडग्रन्थ gauḍagrantha
गौडग्रन्थौ gauḍagranthau
गौडग्रन्थाः gauḍagranthāḥ
Accusative गौडग्रन्थम् gauḍagrantham
गौडग्रन्थौ gauḍagranthau
गौडग्रन्थान् gauḍagranthān
Instrumental गौडग्रन्थेन gauḍagranthena
गौडग्रन्थाभ्याम् gauḍagranthābhyām
गौडग्रन्थैः gauḍagranthaiḥ
Dative गौडग्रन्थाय gauḍagranthāya
गौडग्रन्थाभ्याम् gauḍagranthābhyām
गौडग्रन्थेभ्यः gauḍagranthebhyaḥ
Ablative गौडग्रन्थात् gauḍagranthāt
गौडग्रन्थाभ्याम् gauḍagranthābhyām
गौडग्रन्थेभ्यः gauḍagranthebhyaḥ
Genitive गौडग्रन्थस्य gauḍagranthasya
गौडग्रन्थयोः gauḍagranthayoḥ
गौडग्रन्थानाम् gauḍagranthānām
Locative गौडग्रन्थे gauḍagranthe
गौडग्रन्थयोः gauḍagranthayoḥ
गौडग्रन्थेषु gauḍagrantheṣu