| Singular | Dual | Plural |
Nominativo |
गौडग्रन्थः
gauḍagranthaḥ
|
गौडग्रन्थौ
gauḍagranthau
|
गौडग्रन्थाः
gauḍagranthāḥ
|
Vocativo |
गौडग्रन्थ
gauḍagrantha
|
गौडग्रन्थौ
gauḍagranthau
|
गौडग्रन्थाः
gauḍagranthāḥ
|
Acusativo |
गौडग्रन्थम्
gauḍagrantham
|
गौडग्रन्थौ
gauḍagranthau
|
गौडग्रन्थान्
gauḍagranthān
|
Instrumental |
गौडग्रन्थेन
gauḍagranthena
|
गौडग्रन्थाभ्याम्
gauḍagranthābhyām
|
गौडग्रन्थैः
gauḍagranthaiḥ
|
Dativo |
गौडग्रन्थाय
gauḍagranthāya
|
गौडग्रन्थाभ्याम्
gauḍagranthābhyām
|
गौडग्रन्थेभ्यः
gauḍagranthebhyaḥ
|
Ablativo |
गौडग्रन्थात्
gauḍagranthāt
|
गौडग्रन्थाभ्याम्
gauḍagranthābhyām
|
गौडग्रन्थेभ्यः
gauḍagranthebhyaḥ
|
Genitivo |
गौडग्रन्थस्य
gauḍagranthasya
|
गौडग्रन्थयोः
gauḍagranthayoḥ
|
गौडग्रन्थानाम्
gauḍagranthānām
|
Locativo |
गौडग्रन्थे
gauḍagranthe
|
गौडग्रन्थयोः
gauḍagranthayoḥ
|
गौडग्रन्थेषु
gauḍagrantheṣu
|