Sanskrit tools

Sanskrit declension


Declension of गौडमालव gauḍamālava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडमालवः gauḍamālavaḥ
गौडमालवौ gauḍamālavau
गौडमालवाः gauḍamālavāḥ
Vocative गौडमालव gauḍamālava
गौडमालवौ gauḍamālavau
गौडमालवाः gauḍamālavāḥ
Accusative गौडमालवम् gauḍamālavam
गौडमालवौ gauḍamālavau
गौडमालवान् gauḍamālavān
Instrumental गौडमालवेन gauḍamālavena
गौडमालवाभ्याम् gauḍamālavābhyām
गौडमालवैः gauḍamālavaiḥ
Dative गौडमालवाय gauḍamālavāya
गौडमालवाभ्याम् gauḍamālavābhyām
गौडमालवेभ्यः gauḍamālavebhyaḥ
Ablative गौडमालवात् gauḍamālavāt
गौडमालवाभ्याम् gauḍamālavābhyām
गौडमालवेभ्यः gauḍamālavebhyaḥ
Genitive गौडमालवस्य gauḍamālavasya
गौडमालवयोः gauḍamālavayoḥ
गौडमालवानाम् gauḍamālavānām
Locative गौडमालवे gauḍamālave
गौडमालवयोः gauḍamālavayoḥ
गौडमालवेषु gauḍamālaveṣu