| Singular | Dual | Plural |
Nominative |
गौडमालवः
gauḍamālavaḥ
|
गौडमालवौ
gauḍamālavau
|
गौडमालवाः
gauḍamālavāḥ
|
Vocative |
गौडमालव
gauḍamālava
|
गौडमालवौ
gauḍamālavau
|
गौडमालवाः
gauḍamālavāḥ
|
Accusative |
गौडमालवम्
gauḍamālavam
|
गौडमालवौ
gauḍamālavau
|
गौडमालवान्
gauḍamālavān
|
Instrumental |
गौडमालवेन
gauḍamālavena
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवैः
gauḍamālavaiḥ
|
Dative |
गौडमालवाय
gauḍamālavāya
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवेभ्यः
gauḍamālavebhyaḥ
|
Ablative |
गौडमालवात्
gauḍamālavāt
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवेभ्यः
gauḍamālavebhyaḥ
|
Genitive |
गौडमालवस्य
gauḍamālavasya
|
गौडमालवयोः
gauḍamālavayoḥ
|
गौडमालवानाम्
gauḍamālavānām
|
Locative |
गौडमालवे
gauḍamālave
|
गौडमालवयोः
gauḍamālavayoḥ
|
गौडमालवेषु
gauḍamālaveṣu
|