| Singular | Dual | Plural |
Nominativo |
गौडमालवः
gauḍamālavaḥ
|
गौडमालवौ
gauḍamālavau
|
गौडमालवाः
gauḍamālavāḥ
|
Vocativo |
गौडमालव
gauḍamālava
|
गौडमालवौ
gauḍamālavau
|
गौडमालवाः
gauḍamālavāḥ
|
Acusativo |
गौडमालवम्
gauḍamālavam
|
गौडमालवौ
gauḍamālavau
|
गौडमालवान्
gauḍamālavān
|
Instrumental |
गौडमालवेन
gauḍamālavena
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवैः
gauḍamālavaiḥ
|
Dativo |
गौडमालवाय
gauḍamālavāya
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवेभ्यः
gauḍamālavebhyaḥ
|
Ablativo |
गौडमालवात्
gauḍamālavāt
|
गौडमालवाभ्याम्
gauḍamālavābhyām
|
गौडमालवेभ्यः
gauḍamālavebhyaḥ
|
Genitivo |
गौडमालवस्य
gauḍamālavasya
|
गौडमालवयोः
gauḍamālavayoḥ
|
गौडमालवानाम्
gauḍamālavānām
|
Locativo |
गौडमालवे
gauḍamālave
|
गौडमालवयोः
gauḍamālavayoḥ
|
गौडमालवेषु
gauḍamālaveṣu
|