Sanskrit tools

Sanskrit declension


Declension of गौडव्यवहारनिर्णय gauḍavyavahāranirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडव्यवहारनिर्णयः gauḍavyavahāranirṇayaḥ
गौडव्यवहारनिर्णयौ gauḍavyavahāranirṇayau
गौडव्यवहारनिर्णयाः gauḍavyavahāranirṇayāḥ
Vocative गौडव्यवहारनिर्णय gauḍavyavahāranirṇaya
गौडव्यवहारनिर्णयौ gauḍavyavahāranirṇayau
गौडव्यवहारनिर्णयाः gauḍavyavahāranirṇayāḥ
Accusative गौडव्यवहारनिर्णयम् gauḍavyavahāranirṇayam
गौडव्यवहारनिर्णयौ gauḍavyavahāranirṇayau
गौडव्यवहारनिर्णयान् gauḍavyavahāranirṇayān
Instrumental गौडव्यवहारनिर्णयेन gauḍavyavahāranirṇayena
गौडव्यवहारनिर्णयाभ्याम् gauḍavyavahāranirṇayābhyām
गौडव्यवहारनिर्णयैः gauḍavyavahāranirṇayaiḥ
Dative गौडव्यवहारनिर्णयाय gauḍavyavahāranirṇayāya
गौडव्यवहारनिर्णयाभ्याम् gauḍavyavahāranirṇayābhyām
गौडव्यवहारनिर्णयेभ्यः gauḍavyavahāranirṇayebhyaḥ
Ablative गौडव्यवहारनिर्णयात् gauḍavyavahāranirṇayāt
गौडव्यवहारनिर्णयाभ्याम् gauḍavyavahāranirṇayābhyām
गौडव्यवहारनिर्णयेभ्यः gauḍavyavahāranirṇayebhyaḥ
Genitive गौडव्यवहारनिर्णयस्य gauḍavyavahāranirṇayasya
गौडव्यवहारनिर्णययोः gauḍavyavahāranirṇayayoḥ
गौडव्यवहारनिर्णयानाम् gauḍavyavahāranirṇayānām
Locative गौडव्यवहारनिर्णये gauḍavyavahāranirṇaye
गौडव्यवहारनिर्णययोः gauḍavyavahāranirṇayayoḥ
गौडव्यवहारनिर्णयेषु gauḍavyavahāranirṇayeṣu