| Singular | Dual | Plural |
Nominativo |
गौडव्यवहारनिर्णयः
gauḍavyavahāranirṇayaḥ
|
गौडव्यवहारनिर्णयौ
gauḍavyavahāranirṇayau
|
गौडव्यवहारनिर्णयाः
gauḍavyavahāranirṇayāḥ
|
Vocativo |
गौडव्यवहारनिर्णय
gauḍavyavahāranirṇaya
|
गौडव्यवहारनिर्णयौ
gauḍavyavahāranirṇayau
|
गौडव्यवहारनिर्णयाः
gauḍavyavahāranirṇayāḥ
|
Acusativo |
गौडव्यवहारनिर्णयम्
gauḍavyavahāranirṇayam
|
गौडव्यवहारनिर्णयौ
gauḍavyavahāranirṇayau
|
गौडव्यवहारनिर्णयान्
gauḍavyavahāranirṇayān
|
Instrumental |
गौडव्यवहारनिर्णयेन
gauḍavyavahāranirṇayena
|
गौडव्यवहारनिर्णयाभ्याम्
gauḍavyavahāranirṇayābhyām
|
गौडव्यवहारनिर्णयैः
gauḍavyavahāranirṇayaiḥ
|
Dativo |
गौडव्यवहारनिर्णयाय
gauḍavyavahāranirṇayāya
|
गौडव्यवहारनिर्णयाभ्याम्
gauḍavyavahāranirṇayābhyām
|
गौडव्यवहारनिर्णयेभ्यः
gauḍavyavahāranirṇayebhyaḥ
|
Ablativo |
गौडव्यवहारनिर्णयात्
gauḍavyavahāranirṇayāt
|
गौडव्यवहारनिर्णयाभ्याम्
gauḍavyavahāranirṇayābhyām
|
गौडव्यवहारनिर्णयेभ्यः
gauḍavyavahāranirṇayebhyaḥ
|
Genitivo |
गौडव्यवहारनिर्णयस्य
gauḍavyavahāranirṇayasya
|
गौडव्यवहारनिर्णययोः
gauḍavyavahāranirṇayayoḥ
|
गौडव्यवहारनिर्णयानाम्
gauḍavyavahāranirṇayānām
|
Locativo |
गौडव्यवहारनिर्णये
gauḍavyavahāranirṇaye
|
गौडव्यवहारनिर्णययोः
gauḍavyavahāranirṇayayoḥ
|
गौडव्यवहारनिर्णयेषु
gauḍavyavahāranirṇayeṣu
|