Sanskrit tools

Sanskrit declension


Declension of गौणसाध्यवसाना gauṇasādhyavasānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौणसाध्यवसाना gauṇasādhyavasānā
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Vocative गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Accusative गौणसाध्यवसानाम् gauṇasādhyavasānām
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Instrumental गौणसाध्यवसानया gauṇasādhyavasānayā
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभिः gauṇasādhyavasānābhiḥ
Dative गौणसाध्यवसानायै gauṇasādhyavasānāyai
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभ्यः gauṇasādhyavasānābhyaḥ
Ablative गौणसाध्यवसानायाः gauṇasādhyavasānāyāḥ
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभ्यः gauṇasādhyavasānābhyaḥ
Genitive गौणसाध्यवसानायाः gauṇasādhyavasānāyāḥ
गौणसाध्यवसानयोः gauṇasādhyavasānayoḥ
गौणसाध्यवसानानाम् gauṇasādhyavasānānām
Locative गौणसाध्यवसानायाम् gauṇasādhyavasānāyām
गौणसाध्यवसानयोः gauṇasādhyavasānayoḥ
गौणसाध्यवसानासु gauṇasādhyavasānāsu