| Singular | Dual | Plural |
Nominative |
गौणसाध्यवसाना
gauṇasādhyavasānā
|
गौणसाध्यवसाने
gauṇasādhyavasāne
|
गौणसाध्यवसानाः
gauṇasādhyavasānāḥ
|
Vocative |
गौणसाध्यवसाने
gauṇasādhyavasāne
|
गौणसाध्यवसाने
gauṇasādhyavasāne
|
गौणसाध्यवसानाः
gauṇasādhyavasānāḥ
|
Accusative |
गौणसाध्यवसानाम्
gauṇasādhyavasānām
|
गौणसाध्यवसाने
gauṇasādhyavasāne
|
गौणसाध्यवसानाः
gauṇasādhyavasānāḥ
|
Instrumental |
गौणसाध्यवसानया
gauṇasādhyavasānayā
|
गौणसाध्यवसानाभ्याम्
gauṇasādhyavasānābhyām
|
गौणसाध्यवसानाभिः
gauṇasādhyavasānābhiḥ
|
Dative |
गौणसाध्यवसानायै
gauṇasādhyavasānāyai
|
गौणसाध्यवसानाभ्याम्
gauṇasādhyavasānābhyām
|
गौणसाध्यवसानाभ्यः
gauṇasādhyavasānābhyaḥ
|
Ablative |
गौणसाध्यवसानायाः
gauṇasādhyavasānāyāḥ
|
गौणसाध्यवसानाभ्याम्
gauṇasādhyavasānābhyām
|
गौणसाध्यवसानाभ्यः
gauṇasādhyavasānābhyaḥ
|
Genitive |
गौणसाध्यवसानायाः
gauṇasādhyavasānāyāḥ
|
गौणसाध्यवसानयोः
gauṇasādhyavasānayoḥ
|
गौणसाध्यवसानानाम्
gauṇasādhyavasānānām
|
Locative |
गौणसाध्यवसानायाम्
gauṇasādhyavasānāyām
|
गौणसाध्यवसानयोः
gauṇasādhyavasānayoḥ
|
गौणसाध्यवसानासु
gauṇasādhyavasānāsu
|