Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गौणसाध्यवसाना gauṇasādhyavasānā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौणसाध्यवसाना gauṇasādhyavasānā
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Vocativo गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Acusativo गौणसाध्यवसानाम् gauṇasādhyavasānām
गौणसाध्यवसाने gauṇasādhyavasāne
गौणसाध्यवसानाः gauṇasādhyavasānāḥ
Instrumental गौणसाध्यवसानया gauṇasādhyavasānayā
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभिः gauṇasādhyavasānābhiḥ
Dativo गौणसाध्यवसानायै gauṇasādhyavasānāyai
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभ्यः gauṇasādhyavasānābhyaḥ
Ablativo गौणसाध्यवसानायाः gauṇasādhyavasānāyāḥ
गौणसाध्यवसानाभ्याम् gauṇasādhyavasānābhyām
गौणसाध्यवसानाभ्यः gauṇasādhyavasānābhyaḥ
Genitivo गौणसाध्यवसानायाः gauṇasādhyavasānāyāḥ
गौणसाध्यवसानयोः gauṇasādhyavasānayoḥ
गौणसाध्यवसानानाम् gauṇasādhyavasānānām
Locativo गौणसाध्यवसानायाम् gauṇasādhyavasānāyām
गौणसाध्यवसानयोः gauṇasādhyavasānayoḥ
गौणसाध्यवसानासु gauṇasādhyavasānāsu