Sanskrit tools

Sanskrit declension


Declension of गौणसारोपा gauṇasāropā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौणसारोपा gauṇasāropā
गौणसारोपे gauṇasārope
गौणसारोपाः gauṇasāropāḥ
Vocative गौणसारोपे gauṇasārope
गौणसारोपे gauṇasārope
गौणसारोपाः gauṇasāropāḥ
Accusative गौणसारोपाम् gauṇasāropām
गौणसारोपे gauṇasārope
गौणसारोपाः gauṇasāropāḥ
Instrumental गौणसारोपया gauṇasāropayā
गौणसारोपाभ्याम् gauṇasāropābhyām
गौणसारोपाभिः gauṇasāropābhiḥ
Dative गौणसारोपायै gauṇasāropāyai
गौणसारोपाभ्याम् gauṇasāropābhyām
गौणसारोपाभ्यः gauṇasāropābhyaḥ
Ablative गौणसारोपायाः gauṇasāropāyāḥ
गौणसारोपाभ्याम् gauṇasāropābhyām
गौणसारोपाभ्यः gauṇasāropābhyaḥ
Genitive गौणसारोपायाः gauṇasāropāyāḥ
गौणसारोपयोः gauṇasāropayoḥ
गौणसारोपाणाम् gauṇasāropāṇām
Locative गौणसारोपायाम् gauṇasāropāyām
गौणसारोपयोः gauṇasāropayoḥ
गौणसारोपासु gauṇasāropāsu