| Singular | Dual | Plural |
Nominativo |
गौणसारोपा
gauṇasāropā
|
गौणसारोपे
gauṇasārope
|
गौणसारोपाः
gauṇasāropāḥ
|
Vocativo |
गौणसारोपे
gauṇasārope
|
गौणसारोपे
gauṇasārope
|
गौणसारोपाः
gauṇasāropāḥ
|
Acusativo |
गौणसारोपाम्
gauṇasāropām
|
गौणसारोपे
gauṇasārope
|
गौणसारोपाः
gauṇasāropāḥ
|
Instrumental |
गौणसारोपया
gauṇasāropayā
|
गौणसारोपाभ्याम्
gauṇasāropābhyām
|
गौणसारोपाभिः
gauṇasāropābhiḥ
|
Dativo |
गौणसारोपायै
gauṇasāropāyai
|
गौणसारोपाभ्याम्
gauṇasāropābhyām
|
गौणसारोपाभ्यः
gauṇasāropābhyaḥ
|
Ablativo |
गौणसारोपायाः
gauṇasāropāyāḥ
|
गौणसारोपाभ्याम्
gauṇasāropābhyām
|
गौणसारोपाभ्यः
gauṇasāropābhyaḥ
|
Genitivo |
गौणसारोपायाः
gauṇasāropāyāḥ
|
गौणसारोपयोः
gauṇasāropayoḥ
|
गौणसारोपाणाम्
gauṇasāropāṇām
|
Locativo |
गौणसारोपायाम्
gauṇasāropāyām
|
गौणसारोपयोः
gauṇasāropayoḥ
|
गौणसारोपासु
gauṇasāropāsu
|