| Singular | Dual | Plural |
Nominative |
गौतमवनम्
gautamavanam
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Vocative |
गौतमवन
gautamavana
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Accusative |
गौतमवनम्
gautamavanam
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Instrumental |
गौतमवनेन
gautamavanena
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनैः
gautamavanaiḥ
|
Dative |
गौतमवनाय
gautamavanāya
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनेभ्यः
gautamavanebhyaḥ
|
Ablative |
गौतमवनात्
gautamavanāt
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनेभ्यः
gautamavanebhyaḥ
|
Genitive |
गौतमवनस्य
gautamavanasya
|
गौतमवनयोः
gautamavanayoḥ
|
गौतमवनानाम्
gautamavanānām
|
Locative |
गौतमवने
gautamavane
|
गौतमवनयोः
gautamavanayoḥ
|
गौतमवनेषु
gautamavaneṣu
|