| Singular | Dual | Plural |
Nominativo |
गौतमवनम्
gautamavanam
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Vocativo |
गौतमवन
gautamavana
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Acusativo |
गौतमवनम्
gautamavanam
|
गौतमवने
gautamavane
|
गौतमवनानि
gautamavanāni
|
Instrumental |
गौतमवनेन
gautamavanena
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनैः
gautamavanaiḥ
|
Dativo |
गौतमवनाय
gautamavanāya
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनेभ्यः
gautamavanebhyaḥ
|
Ablativo |
गौतमवनात्
gautamavanāt
|
गौतमवनाभ्याम्
gautamavanābhyām
|
गौतमवनेभ्यः
gautamavanebhyaḥ
|
Genitivo |
गौतमवनस्य
gautamavanasya
|
गौतमवनयोः
gautamavanayoḥ
|
गौतमवनानाम्
gautamavanānām
|
Locativo |
गौतमवने
gautamavane
|
गौतमवनयोः
gautamavanayoḥ
|
गौतमवनेषु
gautamavaneṣu
|