Sanskrit tools

Sanskrit declension


Declension of गौतमार्धिक gautamārdhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमार्धिकः gautamārdhikaḥ
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकाः gautamārdhikāḥ
Vocative गौतमार्धिक gautamārdhika
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकाः gautamārdhikāḥ
Accusative गौतमार्धिकम् gautamārdhikam
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकान् gautamārdhikān
Instrumental गौतमार्धिकेन gautamārdhikena
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकैः gautamārdhikaiḥ
Dative गौतमार्धिकाय gautamārdhikāya
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकेभ्यः gautamārdhikebhyaḥ
Ablative गौतमार्धिकात् gautamārdhikāt
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकेभ्यः gautamārdhikebhyaḥ
Genitive गौतमार्धिकस्य gautamārdhikasya
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकानाम् gautamārdhikānām
Locative गौतमार्धिके gautamārdhike
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकेषु gautamārdhikeṣu